Declension table of ?tālakeśvara

Deva

MasculineSingularDualPlural
Nominativetālakeśvaraḥ tālakeśvarau tālakeśvarāḥ
Vocativetālakeśvara tālakeśvarau tālakeśvarāḥ
Accusativetālakeśvaram tālakeśvarau tālakeśvarān
Instrumentaltālakeśvareṇa tālakeśvarābhyām tālakeśvaraiḥ tālakeśvarebhiḥ
Dativetālakeśvarāya tālakeśvarābhyām tālakeśvarebhyaḥ
Ablativetālakeśvarāt tālakeśvarābhyām tālakeśvarebhyaḥ
Genitivetālakeśvarasya tālakeśvarayoḥ tālakeśvarāṇām
Locativetālakeśvare tālakeśvarayoḥ tālakeśvareṣu

Compound tālakeśvara -

Adverb -tālakeśvaram -tālakeśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria