Declension table of ?tālakābha

Deva

MasculineSingularDualPlural
Nominativetālakābhaḥ tālakābhau tālakābhāḥ
Vocativetālakābha tālakābhau tālakābhāḥ
Accusativetālakābham tālakābhau tālakābhān
Instrumentaltālakābhena tālakābhābhyām tālakābhaiḥ
Dativetālakābhāya tālakābhābhyām tālakābhebhyaḥ
Ablativetālakābhāt tālakābhābhyām tālakābhebhyaḥ
Genitivetālakābhasya tālakābhayoḥ tālakābhānām
Locativetālakābhe tālakābhayoḥ tālakābheṣu

Compound tālakābha -

Adverb -tālakābham -tālakābhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria