Declension table of tālajaṅgha

Deva

NeuterSingularDualPlural
Nominativetālajaṅgham tālajaṅghe tālajaṅghāni
Vocativetālajaṅgha tālajaṅghe tālajaṅghāni
Accusativetālajaṅgham tālajaṅghe tālajaṅghāni
Instrumentaltālajaṅghena tālajaṅghābhyām tālajaṅghaiḥ
Dativetālajaṅghāya tālajaṅghābhyām tālajaṅghebhyaḥ
Ablativetālajaṅghāt tālajaṅghābhyām tālajaṅghebhyaḥ
Genitivetālajaṅghasya tālajaṅghayoḥ tālajaṅghānām
Locativetālajaṅghe tālajaṅghayoḥ tālajaṅgheṣu

Compound tālajaṅgha -

Adverb -tālajaṅgham -tālajaṅghāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria