Declension table of ?tālabaddhā

Deva

FeminineSingularDualPlural
Nominativetālabaddhā tālabaddhe tālabaddhāḥ
Vocativetālabaddhe tālabaddhe tālabaddhāḥ
Accusativetālabaddhām tālabaddhe tālabaddhāḥ
Instrumentaltālabaddhayā tālabaddhābhyām tālabaddhābhiḥ
Dativetālabaddhāyai tālabaddhābhyām tālabaddhābhyaḥ
Ablativetālabaddhāyāḥ tālabaddhābhyām tālabaddhābhyaḥ
Genitivetālabaddhāyāḥ tālabaddhayoḥ tālabaddhānām
Locativetālabaddhāyām tālabaddhayoḥ tālabaddhāsu

Adverb -tālabaddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria