Declension table of ?tālabaddha

Deva

NeuterSingularDualPlural
Nominativetālabaddham tālabaddhe tālabaddhāni
Vocativetālabaddha tālabaddhe tālabaddhāni
Accusativetālabaddham tālabaddhe tālabaddhāni
Instrumentaltālabaddhena tālabaddhābhyām tālabaddhaiḥ
Dativetālabaddhāya tālabaddhābhyām tālabaddhebhyaḥ
Ablativetālabaddhāt tālabaddhābhyām tālabaddhebhyaḥ
Genitivetālabaddhasya tālabaddhayoḥ tālabaddhānām
Locativetālabaddhe tālabaddhayoḥ tālabaddheṣu

Compound tālabaddha -

Adverb -tālabaddham -tālabaddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria