Declension table of ?tālāvacaraṇa

Deva

MasculineSingularDualPlural
Nominativetālāvacaraṇaḥ tālāvacaraṇau tālāvacaraṇāḥ
Vocativetālāvacaraṇa tālāvacaraṇau tālāvacaraṇāḥ
Accusativetālāvacaraṇam tālāvacaraṇau tālāvacaraṇān
Instrumentaltālāvacaraṇena tālāvacaraṇābhyām tālāvacaraṇaiḥ tālāvacaraṇebhiḥ
Dativetālāvacaraṇāya tālāvacaraṇābhyām tālāvacaraṇebhyaḥ
Ablativetālāvacaraṇāt tālāvacaraṇābhyām tālāvacaraṇebhyaḥ
Genitivetālāvacaraṇasya tālāvacaraṇayoḥ tālāvacaraṇānām
Locativetālāvacaraṇe tālāvacaraṇayoḥ tālāvacaraṇeṣu

Compound tālāvacaraṇa -

Adverb -tālāvacaraṇam -tālāvacaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria