Declension table of ?tālāvacara

Deva

MasculineSingularDualPlural
Nominativetālāvacaraḥ tālāvacarau tālāvacarāḥ
Vocativetālāvacara tālāvacarau tālāvacarāḥ
Accusativetālāvacaram tālāvacarau tālāvacarān
Instrumentaltālāvacareṇa tālāvacarābhyām tālāvacaraiḥ
Dativetālāvacarāya tālāvacarābhyām tālāvacarebhyaḥ
Ablativetālāvacarāt tālāvacarābhyām tālāvacarebhyaḥ
Genitivetālāvacarasya tālāvacarayoḥ tālāvacarāṇām
Locativetālāvacare tālāvacarayoḥ tālāvacareṣu

Compound tālāvacara -

Adverb -tālāvacaram -tālāvacarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria