Declension table of ?tālādhyāya

Deva

MasculineSingularDualPlural
Nominativetālādhyāyaḥ tālādhyāyau tālādhyāyāḥ
Vocativetālādhyāya tālādhyāyau tālādhyāyāḥ
Accusativetālādhyāyam tālādhyāyau tālādhyāyān
Instrumentaltālādhyāyena tālādhyāyābhyām tālādhyāyaiḥ tālādhyāyebhiḥ
Dativetālādhyāyāya tālādhyāyābhyām tālādhyāyebhyaḥ
Ablativetālādhyāyāt tālādhyāyābhyām tālādhyāyebhyaḥ
Genitivetālādhyāyasya tālādhyāyayoḥ tālādhyāyānām
Locativetālādhyāye tālādhyāyayoḥ tālādhyāyeṣu

Compound tālādhyāya -

Adverb -tālādhyāyam -tālādhyāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria