Declension table of ?tākṣṇa

Deva

NeuterSingularDualPlural
Nominativetākṣṇam tākṣṇe tākṣṇāni
Vocativetākṣṇa tākṣṇe tākṣṇāni
Accusativetākṣṇam tākṣṇe tākṣṇāni
Instrumentaltākṣṇena tākṣṇābhyām tākṣṇaiḥ
Dativetākṣṇāya tākṣṇābhyām tākṣṇebhyaḥ
Ablativetākṣṇāt tākṣṇābhyām tākṣṇebhyaḥ
Genitivetākṣṇasya tākṣṇayoḥ tākṣṇānām
Locativetākṣṇe tākṣṇayoḥ tākṣṇeṣu

Compound tākṣṇa -

Adverb -tākṣṇam -tākṣṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria