Declension table of ?tākṣṇa

Deva

MasculineSingularDualPlural
Nominativetākṣṇaḥ tākṣṇau tākṣṇāḥ
Vocativetākṣṇa tākṣṇau tākṣṇāḥ
Accusativetākṣṇam tākṣṇau tākṣṇān
Instrumentaltākṣṇena tākṣṇābhyām tākṣṇaiḥ tākṣṇebhiḥ
Dativetākṣṇāya tākṣṇābhyām tākṣṇebhyaḥ
Ablativetākṣṇāt tākṣṇābhyām tākṣṇebhyaḥ
Genitivetākṣṇasya tākṣṇayoḥ tākṣṇānām
Locativetākṣṇe tākṣṇayoḥ tākṣṇeṣu

Compound tākṣṇa -

Adverb -tākṣṇam -tākṣṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria