Declension table of ?tādvidhya

Deva

NeuterSingularDualPlural
Nominativetādvidhyam tādvidhye tādvidhyāni
Vocativetādvidhya tādvidhye tādvidhyāni
Accusativetādvidhyam tādvidhye tādvidhyāni
Instrumentaltādvidhyena tādvidhyābhyām tādvidhyaiḥ
Dativetādvidhyāya tādvidhyābhyām tādvidhyebhyaḥ
Ablativetādvidhyāt tādvidhyābhyām tādvidhyebhyaḥ
Genitivetādvidhyasya tādvidhyayoḥ tādvidhyānām
Locativetādvidhye tādvidhyayoḥ tādvidhyeṣu

Compound tādvidhya -

Adverb -tādvidhyam -tādvidhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria