Declension table of ?tāddhitā

Deva

FeminineSingularDualPlural
Nominativetāddhitā tāddhite tāddhitāḥ
Vocativetāddhite tāddhite tāddhitāḥ
Accusativetāddhitām tāddhite tāddhitāḥ
Instrumentaltāddhitayā tāddhitābhyām tāddhitābhiḥ
Dativetāddhitāyai tāddhitābhyām tāddhitābhyaḥ
Ablativetāddhitāyāḥ tāddhitābhyām tāddhitābhyaḥ
Genitivetāddhitāyāḥ tāddhitayoḥ tāddhitānām
Locativetāddhitāyām tāddhitayoḥ tāddhitāsu

Adverb -tāddhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria