Declension table of ?tāddhita

Deva

NeuterSingularDualPlural
Nominativetāddhitam tāddhite tāddhitāni
Vocativetāddhita tāddhite tāddhitāni
Accusativetāddhitam tāddhite tāddhitāni
Instrumentaltāddhitena tāddhitābhyām tāddhitaiḥ
Dativetāddhitāya tāddhitābhyām tāddhitebhyaḥ
Ablativetāddhitāt tāddhitābhyām tāddhitebhyaḥ
Genitivetāddhitasya tāddhitayoḥ tāddhitānām
Locativetāddhite tāddhitayoḥ tāddhiteṣu

Compound tāddhita -

Adverb -tāddhitam -tāddhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria