Declension table of ?tāddhita

Deva

MasculineSingularDualPlural
Nominativetāddhitaḥ tāddhitau tāddhitāḥ
Vocativetāddhita tāddhitau tāddhitāḥ
Accusativetāddhitam tāddhitau tāddhitān
Instrumentaltāddhitena tāddhitābhyām tāddhitaiḥ tāddhitebhiḥ
Dativetāddhitāya tāddhitābhyām tāddhitebhyaḥ
Ablativetāddhitāt tāddhitābhyām tāddhitebhyaḥ
Genitivetāddhitasya tāddhitayoḥ tāddhitānām
Locativetāddhite tāddhitayoḥ tāddhiteṣu

Compound tāddhita -

Adverb -tāddhitam -tāddhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria