Declension table of ?tāddharmya

Deva

NeuterSingularDualPlural
Nominativetāddharmyam tāddharmye tāddharmyāṇi
Vocativetāddharmya tāddharmye tāddharmyāṇi
Accusativetāddharmyam tāddharmye tāddharmyāṇi
Instrumentaltāddharmyeṇa tāddharmyābhyām tāddharmyaiḥ
Dativetāddharmyāya tāddharmyābhyām tāddharmyebhyaḥ
Ablativetāddharmyāt tāddharmyābhyām tāddharmyebhyaḥ
Genitivetāddharmyasya tāddharmyayoḥ tāddharmyāṇām
Locativetāddharmye tāddharmyayoḥ tāddharmyeṣu

Compound tāddharmya -

Adverb -tāddharmyam -tāddharmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria