Declension table of ?tādarthika

Deva

NeuterSingularDualPlural
Nominativetādarthikam tādarthike tādarthikāni
Vocativetādarthika tādarthike tādarthikāni
Accusativetādarthikam tādarthike tādarthikāni
Instrumentaltādarthikena tādarthikābhyām tādarthikaiḥ
Dativetādarthikāya tādarthikābhyām tādarthikebhyaḥ
Ablativetādarthikāt tādarthikābhyām tādarthikebhyaḥ
Genitivetādarthikasya tādarthikayoḥ tādarthikānām
Locativetādarthike tādarthikayoḥ tādarthikeṣu

Compound tādarthika -

Adverb -tādarthikam -tādarthikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria