Declension table of ?tādarthika

Deva

MasculineSingularDualPlural
Nominativetādarthikaḥ tādarthikau tādarthikāḥ
Vocativetādarthika tādarthikau tādarthikāḥ
Accusativetādarthikam tādarthikau tādarthikān
Instrumentaltādarthikena tādarthikābhyām tādarthikaiḥ tādarthikebhiḥ
Dativetādarthikāya tādarthikābhyām tādarthikebhyaḥ
Ablativetādarthikāt tādarthikābhyām tādarthikebhyaḥ
Genitivetādarthikasya tādarthikayoḥ tādarthikānām
Locativetādarthike tādarthikayoḥ tādarthikeṣu

Compound tādarthika -

Adverb -tādarthikam -tādarthikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria