Declension table of ?tādātmaka

Deva

MasculineSingularDualPlural
Nominativetādātmakaḥ tādātmakau tādātmakāḥ
Vocativetādātmaka tādātmakau tādātmakāḥ
Accusativetādātmakam tādātmakau tādātmakān
Instrumentaltādātmakena tādātmakābhyām tādātmakaiḥ tādātmakebhiḥ
Dativetādātmakāya tādātmakābhyām tādātmakebhyaḥ
Ablativetādātmakāt tādātmakābhyām tādātmakebhyaḥ
Genitivetādātmakasya tādātmakayoḥ tādātmakānām
Locativetādātmake tādātmakayoḥ tādātmakeṣu

Compound tādātmaka -

Adverb -tādātmakam -tādātmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria