Declension table of ?tādṛkṣā

Deva

FeminineSingularDualPlural
Nominativetādṛkṣā tādṛkṣe tādṛkṣāḥ
Vocativetādṛkṣe tādṛkṣe tādṛkṣāḥ
Accusativetādṛkṣām tādṛkṣe tādṛkṣāḥ
Instrumentaltādṛkṣayā tādṛkṣābhyām tādṛkṣābhiḥ
Dativetādṛkṣāyai tādṛkṣābhyām tādṛkṣābhyaḥ
Ablativetādṛkṣāyāḥ tādṛkṣābhyām tādṛkṣābhyaḥ
Genitivetādṛkṣāyāḥ tādṛkṣayoḥ tādṛkṣāṇām
Locativetādṛkṣāyām tādṛkṣayoḥ tādṛkṣāsu

Adverb -tādṛkṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria