Declension table of ?tādṛkṣāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | tādṛkṣā | tādṛkṣe | tādṛkṣāḥ |
Vocative | tādṛkṣe | tādṛkṣe | tādṛkṣāḥ |
Accusative | tādṛkṣām | tādṛkṣe | tādṛkṣāḥ |
Instrumental | tādṛkṣayā | tādṛkṣābhyām | tādṛkṣābhiḥ |
Dative | tādṛkṣāyai | tādṛkṣābhyām | tādṛkṣābhyaḥ |
Ablative | tādṛkṣāyāḥ | tādṛkṣābhyām | tādṛkṣābhyaḥ |
Genitive | tādṛkṣāyāḥ | tādṛkṣayoḥ | tādṛkṣāṇām |
Locative | tādṛkṣāyām | tādṛkṣayoḥ | tādṛkṣāsu |