Declension table of ?tādṛgvidha

Deva

NeuterSingularDualPlural
Nominativetādṛgvidham tādṛgvidhe tādṛgvidhāni
Vocativetādṛgvidha tādṛgvidhe tādṛgvidhāni
Accusativetādṛgvidham tādṛgvidhe tādṛgvidhāni
Instrumentaltādṛgvidhena tādṛgvidhābhyām tādṛgvidhaiḥ
Dativetādṛgvidhāya tādṛgvidhābhyām tādṛgvidhebhyaḥ
Ablativetādṛgvidhāt tādṛgvidhābhyām tādṛgvidhebhyaḥ
Genitivetādṛgvidhasya tādṛgvidhayoḥ tādṛgvidhānām
Locativetādṛgvidhe tādṛgvidhayoḥ tādṛgvidheṣu

Compound tādṛgvidha -

Adverb -tādṛgvidham -tādṛgvidhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria