Declension table of ?tādṛgvidha

Deva

MasculineSingularDualPlural
Nominativetādṛgvidhaḥ tādṛgvidhau tādṛgvidhāḥ
Vocativetādṛgvidha tādṛgvidhau tādṛgvidhāḥ
Accusativetādṛgvidham tādṛgvidhau tādṛgvidhān
Instrumentaltādṛgvidhena tādṛgvidhābhyām tādṛgvidhaiḥ tādṛgvidhebhiḥ
Dativetādṛgvidhāya tādṛgvidhābhyām tādṛgvidhebhyaḥ
Ablativetādṛgvidhāt tādṛgvidhābhyām tādṛgvidhebhyaḥ
Genitivetādṛgvidhasya tādṛgvidhayoḥ tādṛgvidhānām
Locativetādṛgvidhe tādṛgvidhayoḥ tādṛgvidheṣu

Compound tādṛgvidha -

Adverb -tādṛgvidham -tādṛgvidhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria