Declension table of ?tādṛgvidhaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | tādṛgvidhaḥ | tādṛgvidhau | tādṛgvidhāḥ |
Vocative | tādṛgvidha | tādṛgvidhau | tādṛgvidhāḥ |
Accusative | tādṛgvidham | tādṛgvidhau | tādṛgvidhān |
Instrumental | tādṛgvidhena | tādṛgvidhābhyām | tādṛgvidhaiḥ |
Dative | tādṛgvidhāya | tādṛgvidhābhyām | tādṛgvidhebhyaḥ |
Ablative | tādṛgvidhāt | tādṛgvidhābhyām | tādṛgvidhebhyaḥ |
Genitive | tādṛgvidhasya | tādṛgvidhayoḥ | tādṛgvidhānām |
Locative | tādṛgvidhe | tādṛgvidhayoḥ | tādṛgvidheṣu |