Declension table of ?tādṛgrūpavatī

Deva

FeminineSingularDualPlural
Nominativetādṛgrūpavatī tādṛgrūpavatyau tādṛgrūpavatyaḥ
Vocativetādṛgrūpavati tādṛgrūpavatyau tādṛgrūpavatyaḥ
Accusativetādṛgrūpavatīm tādṛgrūpavatyau tādṛgrūpavatīḥ
Instrumentaltādṛgrūpavatyā tādṛgrūpavatībhyām tādṛgrūpavatībhiḥ
Dativetādṛgrūpavatyai tādṛgrūpavatībhyām tādṛgrūpavatībhyaḥ
Ablativetādṛgrūpavatyāḥ tādṛgrūpavatībhyām tādṛgrūpavatībhyaḥ
Genitivetādṛgrūpavatyāḥ tādṛgrūpavatyoḥ tādṛgrūpavatīnām
Locativetādṛgrūpavatyām tādṛgrūpavatyoḥ tādṛgrūpavatīṣu

Compound tādṛgrūpavati - tādṛgrūpavatī -

Adverb -tādṛgrūpavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria