Declension table of ?tādṛgrūpavat

Deva

NeuterSingularDualPlural
Nominativetādṛgrūpavat tādṛgrūpavantī tādṛgrūpavatī tādṛgrūpavanti
Vocativetādṛgrūpavat tādṛgrūpavantī tādṛgrūpavatī tādṛgrūpavanti
Accusativetādṛgrūpavat tādṛgrūpavantī tādṛgrūpavatī tādṛgrūpavanti
Instrumentaltādṛgrūpavatā tādṛgrūpavadbhyām tādṛgrūpavadbhiḥ
Dativetādṛgrūpavate tādṛgrūpavadbhyām tādṛgrūpavadbhyaḥ
Ablativetādṛgrūpavataḥ tādṛgrūpavadbhyām tādṛgrūpavadbhyaḥ
Genitivetādṛgrūpavataḥ tādṛgrūpavatoḥ tādṛgrūpavatām
Locativetādṛgrūpavati tādṛgrūpavatoḥ tādṛgrūpavatsu

Adverb -tādṛgrūpavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria