Declension table of ?tādṛgrūpa

Deva

NeuterSingularDualPlural
Nominativetādṛgrūpam tādṛgrūpe tādṛgrūpāṇi
Vocativetādṛgrūpa tādṛgrūpe tādṛgrūpāṇi
Accusativetādṛgrūpam tādṛgrūpe tādṛgrūpāṇi
Instrumentaltādṛgrūpeṇa tādṛgrūpābhyām tādṛgrūpaiḥ
Dativetādṛgrūpāya tādṛgrūpābhyām tādṛgrūpebhyaḥ
Ablativetādṛgrūpāt tādṛgrūpābhyām tādṛgrūpebhyaḥ
Genitivetādṛgrūpasya tādṛgrūpayoḥ tādṛgrūpāṇām
Locativetādṛgrūpe tādṛgrūpayoḥ tādṛgrūpeṣu

Compound tādṛgrūpa -

Adverb -tādṛgrūpam -tādṛgrūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria