Declension table of ?tādṛgrūpa

Deva

MasculineSingularDualPlural
Nominativetādṛgrūpaḥ tādṛgrūpau tādṛgrūpāḥ
Vocativetādṛgrūpa tādṛgrūpau tādṛgrūpāḥ
Accusativetādṛgrūpam tādṛgrūpau tādṛgrūpān
Instrumentaltādṛgrūpeṇa tādṛgrūpābhyām tādṛgrūpaiḥ
Dativetādṛgrūpāya tādṛgrūpābhyām tādṛgrūpebhyaḥ
Ablativetādṛgrūpāt tādṛgrūpābhyām tādṛgrūpebhyaḥ
Genitivetādṛgrūpasya tādṛgrūpayoḥ tādṛgrūpāṇām
Locativetādṛgrūpe tādṛgrūpayoḥ tādṛgrūpeṣu

Compound tādṛgrūpa -

Adverb -tādṛgrūpam -tādṛgrūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria