Declension table of ?tādṛgguṇā

Deva

FeminineSingularDualPlural
Nominativetādṛgguṇā tādṛgguṇe tādṛgguṇāḥ
Vocativetādṛgguṇe tādṛgguṇe tādṛgguṇāḥ
Accusativetādṛgguṇām tādṛgguṇe tādṛgguṇāḥ
Instrumentaltādṛgguṇayā tādṛgguṇābhyām tādṛgguṇābhiḥ
Dativetādṛgguṇāyai tādṛgguṇābhyām tādṛgguṇābhyaḥ
Ablativetādṛgguṇāyāḥ tādṛgguṇābhyām tādṛgguṇābhyaḥ
Genitivetādṛgguṇāyāḥ tādṛgguṇayoḥ tādṛgguṇānām
Locativetādṛgguṇāyām tādṛgguṇayoḥ tādṛgguṇāsu

Adverb -tādṛgguṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria