Declension table of ?tādṛgguṇa

Deva

NeuterSingularDualPlural
Nominativetādṛgguṇam tādṛgguṇe tādṛgguṇāni
Vocativetādṛgguṇa tādṛgguṇe tādṛgguṇāni
Accusativetādṛgguṇam tādṛgguṇe tādṛgguṇāni
Instrumentaltādṛgguṇena tādṛgguṇābhyām tādṛgguṇaiḥ
Dativetādṛgguṇāya tādṛgguṇābhyām tādṛgguṇebhyaḥ
Ablativetādṛgguṇāt tādṛgguṇābhyām tādṛgguṇebhyaḥ
Genitivetādṛgguṇasya tādṛgguṇayoḥ tādṛgguṇānām
Locativetādṛgguṇe tādṛgguṇayoḥ tādṛgguṇeṣu

Compound tādṛgguṇa -

Adverb -tādṛgguṇam -tādṛgguṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria