Declension table of ?tādṛgguṇa

Deva

MasculineSingularDualPlural
Nominativetādṛgguṇaḥ tādṛgguṇau tādṛgguṇāḥ
Vocativetādṛgguṇa tādṛgguṇau tādṛgguṇāḥ
Accusativetādṛgguṇam tādṛgguṇau tādṛgguṇān
Instrumentaltādṛgguṇena tādṛgguṇābhyām tādṛgguṇaiḥ tādṛgguṇebhiḥ
Dativetādṛgguṇāya tādṛgguṇābhyām tādṛgguṇebhyaḥ
Ablativetādṛgguṇāt tādṛgguṇābhyām tādṛgguṇebhyaḥ
Genitivetādṛgguṇasya tādṛgguṇayoḥ tādṛgguṇānām
Locativetādṛgguṇe tādṛgguṇayoḥ tādṛgguṇeṣu

Compound tādṛgguṇa -

Adverb -tādṛgguṇam -tādṛgguṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria