Declension table of ?tādṛgbhāvaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | tādṛgbhāvaḥ | tādṛgbhāvau | tādṛgbhāvāḥ |
Vocative | tādṛgbhāva | tādṛgbhāvau | tādṛgbhāvāḥ |
Accusative | tādṛgbhāvam | tādṛgbhāvau | tādṛgbhāvān |
Instrumental | tādṛgbhāveṇa | tādṛgbhāvābhyām | tādṛgbhāvaiḥ |
Dative | tādṛgbhāvāya | tādṛgbhāvābhyām | tādṛgbhāvebhyaḥ |
Ablative | tādṛgbhāvāt | tādṛgbhāvābhyām | tādṛgbhāvebhyaḥ |
Genitive | tādṛgbhāvasya | tādṛgbhāvayoḥ | tādṛgbhāvāṇām |
Locative | tādṛgbhāve | tādṛgbhāvayoḥ | tādṛgbhāveṣu |