Declension table of ?tādṛgbhāva

Deva

MasculineSingularDualPlural
Nominativetādṛgbhāvaḥ tādṛgbhāvau tādṛgbhāvāḥ
Vocativetādṛgbhāva tādṛgbhāvau tādṛgbhāvāḥ
Accusativetādṛgbhāvam tādṛgbhāvau tādṛgbhāvān
Instrumentaltādṛgbhāveṇa tādṛgbhāvābhyām tādṛgbhāvaiḥ
Dativetādṛgbhāvāya tādṛgbhāvābhyām tādṛgbhāvebhyaḥ
Ablativetādṛgbhāvāt tādṛgbhāvābhyām tādṛgbhāvebhyaḥ
Genitivetādṛgbhāvasya tādṛgbhāvayoḥ tādṛgbhāvāṇām
Locativetādṛgbhāve tādṛgbhāvayoḥ tādṛgbhāveṣu

Compound tādṛgbhāva -

Adverb -tādṛgbhāvam -tādṛgbhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria