Declension table of tācchīlika

Deva

MasculineSingularDualPlural
Nominativetācchīlikaḥ tācchīlikau tācchīlikāḥ
Vocativetācchīlika tācchīlikau tācchīlikāḥ
Accusativetācchīlikam tācchīlikau tācchīlikān
Instrumentaltācchīlikena tācchīlikābhyām tācchīlikaiḥ tācchīlikebhiḥ
Dativetācchīlikāya tācchīlikābhyām tācchīlikebhyaḥ
Ablativetācchīlikāt tācchīlikābhyām tācchīlikebhyaḥ
Genitivetācchīlikasya tācchīlikayoḥ tācchīlikānām
Locativetācchīlike tācchīlikayoḥ tācchīlikeṣu

Compound tācchīlika -

Adverb -tācchīlikam -tācchīlikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria