Declension table of tāṭaṅka

Deva

NeuterSingularDualPlural
Nominativetāṭaṅkam tāṭaṅke tāṭaṅkāni
Vocativetāṭaṅka tāṭaṅke tāṭaṅkāni
Accusativetāṭaṅkam tāṭaṅke tāṭaṅkāni
Instrumentaltāṭaṅkena tāṭaṅkābhyām tāṭaṅkaiḥ
Dativetāṭaṅkāya tāṭaṅkābhyām tāṭaṅkebhyaḥ
Ablativetāṭaṅkāt tāṭaṅkābhyām tāṭaṅkebhyaḥ
Genitivetāṭaṅkasya tāṭaṅkayoḥ tāṭaṅkānām
Locativetāṭaṅke tāṭaṅkayoḥ tāṭaṅkeṣu

Compound tāṭaṅka -

Adverb -tāṭaṅkam -tāṭaṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria