Declension table of tāṇḍyabrāhmaṇa

Deva

NeuterSingularDualPlural
Nominativetāṇḍyabrāhmaṇam tāṇḍyabrāhmaṇe tāṇḍyabrāhmaṇāni
Vocativetāṇḍyabrāhmaṇa tāṇḍyabrāhmaṇe tāṇḍyabrāhmaṇāni
Accusativetāṇḍyabrāhmaṇam tāṇḍyabrāhmaṇe tāṇḍyabrāhmaṇāni
Instrumentaltāṇḍyabrāhmaṇena tāṇḍyabrāhmaṇābhyām tāṇḍyabrāhmaṇaiḥ
Dativetāṇḍyabrāhmaṇāya tāṇḍyabrāhmaṇābhyām tāṇḍyabrāhmaṇebhyaḥ
Ablativetāṇḍyabrāhmaṇāt tāṇḍyabrāhmaṇābhyām tāṇḍyabrāhmaṇebhyaḥ
Genitivetāṇḍyabrāhmaṇasya tāṇḍyabrāhmaṇayoḥ tāṇḍyabrāhmaṇānām
Locativetāṇḍyabrāhmaṇe tāṇḍyabrāhmaṇayoḥ tāṇḍyabrāhmaṇeṣu

Compound tāṇḍyabrāhmaṇa -

Adverb -tāṇḍyabrāhmaṇam -tāṇḍyabrāhmaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria