Declension table of ?tāṇḍavita

Deva

NeuterSingularDualPlural
Nominativetāṇḍavitam tāṇḍavite tāṇḍavitāni
Vocativetāṇḍavita tāṇḍavite tāṇḍavitāni
Accusativetāṇḍavitam tāṇḍavite tāṇḍavitāni
Instrumentaltāṇḍavitena tāṇḍavitābhyām tāṇḍavitaiḥ
Dativetāṇḍavitāya tāṇḍavitābhyām tāṇḍavitebhyaḥ
Ablativetāṇḍavitāt tāṇḍavitābhyām tāṇḍavitebhyaḥ
Genitivetāṇḍavitasya tāṇḍavitayoḥ tāṇḍavitānām
Locativetāṇḍavite tāṇḍavitayoḥ tāṇḍaviteṣu

Compound tāṇḍavita -

Adverb -tāṇḍavitam -tāṇḍavitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria