Declension table of ?tāṇḍavikā

Deva

FeminineSingularDualPlural
Nominativetāṇḍavikā tāṇḍavike tāṇḍavikāḥ
Vocativetāṇḍavike tāṇḍavike tāṇḍavikāḥ
Accusativetāṇḍavikām tāṇḍavike tāṇḍavikāḥ
Instrumentaltāṇḍavikayā tāṇḍavikābhyām tāṇḍavikābhiḥ
Dativetāṇḍavikāyai tāṇḍavikābhyām tāṇḍavikābhyaḥ
Ablativetāṇḍavikāyāḥ tāṇḍavikābhyām tāṇḍavikābhyaḥ
Genitivetāṇḍavikāyāḥ tāṇḍavikayoḥ tāṇḍavikānām
Locativetāṇḍavikāyām tāṇḍavikayoḥ tāṇḍavikāsu

Adverb -tāṇḍavikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria