Declension table of ?tāṇḍavayitrī

Deva

FeminineSingularDualPlural
Nominativetāṇḍavayitrī tāṇḍavayitryau tāṇḍavayitryaḥ
Vocativetāṇḍavayitri tāṇḍavayitryau tāṇḍavayitryaḥ
Accusativetāṇḍavayitrīm tāṇḍavayitryau tāṇḍavayitrīḥ
Instrumentaltāṇḍavayitryā tāṇḍavayitrībhyām tāṇḍavayitrībhiḥ
Dativetāṇḍavayitryai tāṇḍavayitrībhyām tāṇḍavayitrībhyaḥ
Ablativetāṇḍavayitryāḥ tāṇḍavayitrībhyām tāṇḍavayitrībhyaḥ
Genitivetāṇḍavayitryāḥ tāṇḍavayitryoḥ tāṇḍavayitrīṇām
Locativetāṇḍavayitryām tāṇḍavayitryoḥ tāṇḍavayitrīṣu

Compound tāṇḍavayitri - tāṇḍavayitrī -

Adverb -tāṇḍavayitri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria