Declension table of ?tāṇḍavapriya

Deva

MasculineSingularDualPlural
Nominativetāṇḍavapriyaḥ tāṇḍavapriyau tāṇḍavapriyāḥ
Vocativetāṇḍavapriya tāṇḍavapriyau tāṇḍavapriyāḥ
Accusativetāṇḍavapriyam tāṇḍavapriyau tāṇḍavapriyān
Instrumentaltāṇḍavapriyeṇa tāṇḍavapriyābhyām tāṇḍavapriyaiḥ tāṇḍavapriyebhiḥ
Dativetāṇḍavapriyāya tāṇḍavapriyābhyām tāṇḍavapriyebhyaḥ
Ablativetāṇḍavapriyāt tāṇḍavapriyābhyām tāṇḍavapriyebhyaḥ
Genitivetāṇḍavapriyasya tāṇḍavapriyayoḥ tāṇḍavapriyāṇām
Locativetāṇḍavapriye tāṇḍavapriyayoḥ tāṇḍavapriyeṣu

Compound tāṇḍavapriya -

Adverb -tāṇḍavapriyam -tāṇḍavapriyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria