Declension table of tāṇḍava

Deva

NeuterSingularDualPlural
Nominativetāṇḍavam tāṇḍave tāṇḍavāni
Vocativetāṇḍava tāṇḍave tāṇḍavāni
Accusativetāṇḍavam tāṇḍave tāṇḍavāni
Instrumentaltāṇḍavena tāṇḍavābhyām tāṇḍavaiḥ
Dativetāṇḍavāya tāṇḍavābhyām tāṇḍavebhyaḥ
Ablativetāṇḍavāt tāṇḍavābhyām tāṇḍavebhyaḥ
Genitivetāṇḍavasya tāṇḍavayoḥ tāṇḍavānām
Locativetāṇḍave tāṇḍavayoḥ tāṇḍaveṣu

Compound tāṇḍava -

Adverb -tāṇḍavam -tāṇḍavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria