Declension table of ?tāḍitā

Deva

FeminineSingularDualPlural
Nominativetāḍitā tāḍite tāḍitāḥ
Vocativetāḍite tāḍite tāḍitāḥ
Accusativetāḍitām tāḍite tāḍitāḥ
Instrumentaltāḍitayā tāḍitābhyām tāḍitābhiḥ
Dativetāḍitāyai tāḍitābhyām tāḍitābhyaḥ
Ablativetāḍitāyāḥ tāḍitābhyām tāḍitābhyaḥ
Genitivetāḍitāyāḥ tāḍitayoḥ tāḍitānām
Locativetāḍitāyām tāḍitayoḥ tāḍitāsu

Adverb -tāḍitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria