Declension table of tāḍita

Deva

NeuterSingularDualPlural
Nominativetāḍitam tāḍite tāḍitāni
Vocativetāḍita tāḍite tāḍitāni
Accusativetāḍitam tāḍite tāḍitāni
Instrumentaltāḍitena tāḍitābhyām tāḍitaiḥ
Dativetāḍitāya tāḍitābhyām tāḍitebhyaḥ
Ablativetāḍitāt tāḍitābhyām tāḍitebhyaḥ
Genitivetāḍitasya tāḍitayoḥ tāḍitānām
Locativetāḍite tāḍitayoḥ tāḍiteṣu

Compound tāḍita -

Adverb -tāḍitam -tāḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria