Declension table of tāḍita

Deva

MasculineSingularDualPlural
Nominativetāḍitaḥ tāḍitau tāḍitāḥ
Vocativetāḍita tāḍitau tāḍitāḥ
Accusativetāḍitam tāḍitau tāḍitān
Instrumentaltāḍitena tāḍitābhyām tāḍitaiḥ tāḍitebhiḥ
Dativetāḍitāya tāḍitābhyām tāḍitebhyaḥ
Ablativetāḍitāt tāḍitābhyām tāḍitebhyaḥ
Genitivetāḍitasya tāḍitayoḥ tāḍitānām
Locativetāḍite tāḍitayoḥ tāḍiteṣu

Compound tāḍita -

Adverb -tāḍitam -tāḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria