Declension table of ?tāḍīpuṭa

Deva

NeuterSingularDualPlural
Nominativetāḍīpuṭam tāḍīpuṭe tāḍīpuṭāni
Vocativetāḍīpuṭa tāḍīpuṭe tāḍīpuṭāni
Accusativetāḍīpuṭam tāḍīpuṭe tāḍīpuṭāni
Instrumentaltāḍīpuṭena tāḍīpuṭābhyām tāḍīpuṭaiḥ
Dativetāḍīpuṭāya tāḍīpuṭābhyām tāḍīpuṭebhyaḥ
Ablativetāḍīpuṭāt tāḍīpuṭābhyām tāḍīpuṭebhyaḥ
Genitivetāḍīpuṭasya tāḍīpuṭayoḥ tāḍīpuṭānām
Locativetāḍīpuṭe tāḍīpuṭayoḥ tāḍīpuṭeṣu

Compound tāḍīpuṭa -

Adverb -tāḍīpuṭam -tāḍīpuṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria