Declension table of tāḍaka

Deva

MasculineSingularDualPlural
Nominativetāḍakaḥ tāḍakau tāḍakāḥ
Vocativetāḍaka tāḍakau tāḍakāḥ
Accusativetāḍakam tāḍakau tāḍakān
Instrumentaltāḍakena tāḍakābhyām tāḍakaiḥ tāḍakebhiḥ
Dativetāḍakāya tāḍakābhyām tāḍakebhyaḥ
Ablativetāḍakāt tāḍakābhyām tāḍakebhyaḥ
Genitivetāḍakasya tāḍakayoḥ tāḍakānām
Locativetāḍake tāḍakayoḥ tāḍakeṣu

Compound tāḍaka -

Adverb -tāḍakam -tāḍakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria