Declension table of ?tāḍaghātā

Deva

FeminineSingularDualPlural
Nominativetāḍaghātā tāḍaghāte tāḍaghātāḥ
Vocativetāḍaghāte tāḍaghāte tāḍaghātāḥ
Accusativetāḍaghātām tāḍaghāte tāḍaghātāḥ
Instrumentaltāḍaghātayā tāḍaghātābhyām tāḍaghātābhiḥ
Dativetāḍaghātāyai tāḍaghātābhyām tāḍaghātābhyaḥ
Ablativetāḍaghātāyāḥ tāḍaghātābhyām tāḍaghātābhyaḥ
Genitivetāḍaghātāyāḥ tāḍaghātayoḥ tāḍaghātānām
Locativetāḍaghātāyām tāḍaghātayoḥ tāḍaghātāsu

Adverb -tāḍaghātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria