Declension table of ?tāḍaghāta

Deva

NeuterSingularDualPlural
Nominativetāḍaghātam tāḍaghāte tāḍaghātāni
Vocativetāḍaghāta tāḍaghāte tāḍaghātāni
Accusativetāḍaghātam tāḍaghāte tāḍaghātāni
Instrumentaltāḍaghātena tāḍaghātābhyām tāḍaghātaiḥ
Dativetāḍaghātāya tāḍaghātābhyām tāḍaghātebhyaḥ
Ablativetāḍaghātāt tāḍaghātābhyām tāḍaghātebhyaḥ
Genitivetāḍaghātasya tāḍaghātayoḥ tāḍaghātānām
Locativetāḍaghāte tāḍaghātayoḥ tāḍaghāteṣu

Compound tāḍaghāta -

Adverb -tāḍaghātam -tāḍaghātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria