Declension table of ?tāḍaghātaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | tāḍaghātaḥ | tāḍaghātau | tāḍaghātāḥ |
Vocative | tāḍaghāta | tāḍaghātau | tāḍaghātāḥ |
Accusative | tāḍaghātam | tāḍaghātau | tāḍaghātān |
Instrumental | tāḍaghātena | tāḍaghātābhyām | tāḍaghātaiḥ |
Dative | tāḍaghātāya | tāḍaghātābhyām | tāḍaghātebhyaḥ |
Ablative | tāḍaghātāt | tāḍaghātābhyām | tāḍaghātebhyaḥ |
Genitive | tāḍaghātasya | tāḍaghātayoḥ | tāḍaghātānām |
Locative | tāḍaghāte | tāḍaghātayoḥ | tāḍaghāteṣu |