Declension table of ?tāḍagha

Deva

MasculineSingularDualPlural
Nominativetāḍaghaḥ tāḍaghau tāḍaghāḥ
Vocativetāḍagha tāḍaghau tāḍaghāḥ
Accusativetāḍagham tāḍaghau tāḍaghān
Instrumentaltāḍaghena tāḍaghābhyām tāḍaghaiḥ tāḍaghebhiḥ
Dativetāḍaghāya tāḍaghābhyām tāḍaghebhyaḥ
Ablativetāḍaghāt tāḍaghābhyām tāḍaghebhyaḥ
Genitivetāḍaghasya tāḍaghayoḥ tāḍaghānām
Locativetāḍaghe tāḍaghayoḥ tāḍagheṣu

Compound tāḍagha -

Adverb -tāḍagham -tāḍaghāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria