Declension table of ?tāḍāga

Deva

MasculineSingularDualPlural
Nominativetāḍāgaḥ tāḍāgau tāḍāgāḥ
Vocativetāḍāga tāḍāgau tāḍāgāḥ
Accusativetāḍāgam tāḍāgau tāḍāgān
Instrumentaltāḍāgena tāḍāgābhyām tāḍāgaiḥ tāḍāgebhiḥ
Dativetāḍāgāya tāḍāgābhyām tāḍāgebhyaḥ
Ablativetāḍāgāt tāḍāgābhyām tāḍāgebhyaḥ
Genitivetāḍāgasya tāḍāgayoḥ tāḍāgānām
Locativetāḍāge tāḍāgayoḥ tāḍāgeṣu

Compound tāḍāga -

Adverb -tāḍāgam -tāḍāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria