Declension table of ?taṭya

Deva

NeuterSingularDualPlural
Nominativetaṭyam taṭye taṭyāni
Vocativetaṭya taṭye taṭyāni
Accusativetaṭyam taṭye taṭyāni
Instrumentaltaṭyena taṭyābhyām taṭyaiḥ
Dativetaṭyāya taṭyābhyām taṭyebhyaḥ
Ablativetaṭyāt taṭyābhyām taṭyebhyaḥ
Genitivetaṭyasya taṭyayoḥ taṭyānām
Locativetaṭye taṭyayoḥ taṭyeṣu

Compound taṭya -

Adverb -taṭyam -taṭyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria