Declension table of ?taṭya

Deva

MasculineSingularDualPlural
Nominativetaṭyaḥ taṭyau taṭyāḥ
Vocativetaṭya taṭyau taṭyāḥ
Accusativetaṭyam taṭyau taṭyān
Instrumentaltaṭyena taṭyābhyām taṭyaiḥ taṭyebhiḥ
Dativetaṭyāya taṭyābhyām taṭyebhyaḥ
Ablativetaṭyāt taṭyābhyām taṭyebhyaḥ
Genitivetaṭyasya taṭyayoḥ taṭyānām
Locativetaṭye taṭyayoḥ taṭyeṣu

Compound taṭya -

Adverb -taṭyam -taṭyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria