Declension table of ?taṭinī

Deva

FeminineSingularDualPlural
Nominativetaṭinī taṭinyau taṭinyaḥ
Vocativetaṭini taṭinyau taṭinyaḥ
Accusativetaṭinīm taṭinyau taṭinīḥ
Instrumentaltaṭinyā taṭinībhyām taṭinībhiḥ
Dativetaṭinyai taṭinībhyām taṭinībhyaḥ
Ablativetaṭinyāḥ taṭinībhyām taṭinībhyaḥ
Genitivetaṭinyāḥ taṭinyoḥ taṭinīnām
Locativetaṭinyām taṭinyoḥ taṭinīṣu

Compound taṭini - taṭinī -

Adverb -taṭini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria